B 173-2 Karavīrayāga

Template:IP

Manuscript culture infobox

Filmed in: B 173/2
Title: Karavīrayāga
Dimensions: 26 x 7 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1637
Remarks:

Reel No. B 173/2

Inventory No. 30301

Title Karavīrayāga

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Text Features different aspects of the tantra

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.5 x 7.0 cm

Binding Hole

Folios 36

Lines per Folio 5

Foliation numbers in right margins of the verso

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1/1637

Manuscript Features

Excerpts

Beginning

------------ /// --- vaca śrutvā śaṃkaro loka śaṃkaraḥ ||

provāca kula śaṃtānaḥ(!) bhairavānanda pūjitaḥ ||     ||

bhairava uvāca

divyā śūkṣmā parā devī devīśaṃ śūcitā mayā

tām idāniṃ pravakṣāmi guhyāṃ guhye kulakramaḥ

agrāhyā maansā vākyaiḥ kaivalyānandanirbharāṃ

yogibhiḥ sūkṣmarupasthā vidyā saptadaśākṣarī

sūkṣmā vikasvarupeṇa manoryyā paradharmmiṇīṃ | (fol. 2r1-3)

End

gurvvāgama kramādīśāṃ pūjakasya pradāpayet |

yenedaṃ likhyate śāstraṃ yasya hastenutiṣṭhate ||

yatrasthitaṃ prāyayuktaṃ vidhivata parameśvari |

sanirvighnantu ṣaṭa grāsaṃ yāvajjīvati caivahi ||

devatā saṃyukte vighnaṃ varjjitasthānakaṃ priye |

yo jñānabhairavasya hi śrotā rudasamā(!) bhavet ||

anuṣṭhānarataḥ sarvvssiddhilābha prajāyate || (fol. 37v2-4)

Colophon

iti śrīkulakrame mahākaravīrayoge siddhisādhano nāma pañcamaḥ paṭalaḥ || || (fol. 37v4-5)

Microfilm Details

Reel No. B 173/2

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 14-07-2005