B 173-2 Karavīrayāga
Manuscript culture infobox
Filmed in: B 173/2
Title: Karavīrayāga
Dimensions: 26 x 7 cm x 36 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1637
Remarks:
Reel No. B 173/2
Inventory No. 30301
Title Karavīrayāga
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Text Features different aspects of the tantra
Manuscript Details
Script Newari
Material paper
State incomplete
Size 25.5 x 7.0 cm
Binding Hole
Folios 36
Lines per Folio 5
Foliation numbers in right margins of the verso
Illustrations
Scribe
Date of Copying
Place of Copying
King
Donor
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1/1637
Manuscript Features
Excerpts
Beginning
------------ /// --- vaca śrutvā śaṃkaro loka śaṃkaraḥ ||
provāca kula śaṃtānaḥ(!) bhairavānanda pūjitaḥ || ||
bhairava uvāca
divyā śūkṣmā parā devī devīśaṃ śūcitā mayā
tām idāniṃ pravakṣāmi guhyāṃ guhye kulakramaḥ
agrāhyā maansā vākyaiḥ kaivalyānandanirbharāṃ
yogibhiḥ sūkṣmarupasthā vidyā saptadaśākṣarī
sūkṣmā vikasvarupeṇa manoryyā paradharmmiṇīṃ | (fol. 2r1-3)
End
gurvvāgama kramādīśāṃ pūjakasya pradāpayet |
yenedaṃ likhyate śāstraṃ yasya hastenutiṣṭhate ||
yatrasthitaṃ prāyayuktaṃ vidhivata parameśvari |
sanirvighnantu ṣaṭa grāsaṃ yāvajjīvati caivahi ||
devatā saṃyukte vighnaṃ varjjitasthānakaṃ priye |
yo jñānabhairavasya hi śrotā rudasamā(!) bhavet ||
anuṣṭhānarataḥ sarvvssiddhilābha prajāyate || (fol. 37v2-4)
Colophon
iti śrīkulakrame mahākaravīrayoge siddhisādhano nāma pañcamaḥ paṭalaḥ || || (fol. 37v4-5)
Microfilm Details
Reel No. B 173/2
Date of Filming
Exposures
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 14-07-2005